कनकधारा स्तोत्र | Kanakadhara Stotram PDF in Hindi

नमस्कार पाठकों, इस लेख के माध्यम से आप कनकधारा स्तोत्र / Kanakadhara Stotram PDF in Hindi प्राप्त कर सकते हैं। कनकधारा स्तोत्र गुरु शंकराचार्य जी के द्वारा रचित है सर्वप्रथम लक्ष्मी जी की स्तुति उन्होंने ही की थी उनकी स्तुति के कारण ही स्वर्ण बारिश हुई थी शंकराचार्य जी ने अपने इस पाठ के माध्यम से मां की स्तुति इतने अच्छे तरीके से की थी कि मां उससे खुश होकर वहीं पर प्रकट हो गई।

ऐसा माना जाता है कि जो भी व्यक्ति संकट के बादलों से घिरा हुआ है यदि वह इस पाठ का नियमित रूप से जाप करता है तो मां लक्ष्मी की कृपा उस पर अवश्य ही होगी। और उसे अपने जीवन में संपूर्ण सुखों की प्राप्ति होगी और उसके परिवार को कभी भी विषम परिस्थितियों का सामना नहीं करना पड़ेगा आज इस लेख के माध्यम से हम आप सभी के लिए लेकर आए यहां से आप कनकधारा स्त्रोत का पाठ निरंतर जाप कर सकते हैं। साथ ही नीचे दिए गए लिंक पर क्लिक करके उसकी पीडीएफ डाउनलोड कर सकते हैं।

 

कनकधारा स्तोत्र | Kanakadhara Stotram PDF in Hindi – सारांश

PDF Name कनकधारा स्तोत्र | Kanakadhara Stotram PDF in Hindi
Pages 3
Language Hindi
Source pdfinbox.com
Category Religion & Spirituality
Download PDF Click Here

कनकधारा स्तोत्रम | Shri Kanakadhara Stotram


॥ श्री कनकधारा स्तोत्र ॥

अङ्ग हरेः पुलकभूषणमाश्रयन्ती
भृङ्गाङ्गनेव मुकुलाभरणं तमालम् ।
अङ्गीकृताखिलविभूतिरपाङ्गलीला
माङ्गल्यदास्तु मम मङ्गलदेवतायाः ॥1

मुग्धा मुहुर्विदधती वदने मुरारेः
प्रेमत्रपाप्रणिहितानि गतागतानि ।
माला दृशोर्मधुकरीव महोत्पले या
सा मे श्रियं दिशतु सागरसम्भवायाः ॥ 2

विश्वामरेन्द्रपदविभ्रमदानदक्ष –
मानन्दहेतुरधिकं मुरविद्विषोऽपि ।
ईषन्निषीदतु मयि क्षणमीक्षणार्ध –
मिन्दीवरोदरसहोदरमिन्दिरायाः ॥3

आमीलिताक्षमधिगम्य मुदा मुकुन्द –
मानन्दकन्दमनिमेषमनङ्गतन्त्रम् ।
आकेकरस्थितकनीनिकपक्ष्मनेत्रं
भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ॥4

बाह्वन्तरे मधुजितः श्रितकौस्तुभे या
हारावलीव हरिनीलमयी विभाति ।
कामप्रदा भगवतोऽपि कटाक्षमाला
कल्याणमावहतु मे कमलालयायाः ॥5

कालाम्बुदालिललितोरसि कैटभारे –
र्धाराधरे स्फुरति या तडिदङ्गनेव ।
मातुः समस्तजगतां महनीयमूर्ति –
र्भद्राणि मे दिशतु भार्गवनन्दनायाः ॥6

प्राप्तं पदं प्रथमतः किल यत्प्रभावान्
माङ्गल्यभाजि मधुमाथिनि मन्मथेन।
मय्यापतेत्तदिह मन्थरमीक्षणार्धं
मन्दालसं च मकरालयकन्यकायाः ॥7

दद्याद् दयानुपवनो द्रविणाम्बुधारा –
मस्मिन्नकिञ्चनविहङ्गशिशौ विषण्णे।
दुष्कर्मघर्ममपनीय चिराय दूरं
नारायणप्रणयिनीनयनाम्बुवाहः ॥8

इष्टा विशिष्टमतयोऽपि यया दयार्द्र –
दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते।
दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टां
पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः ॥9

गीर्देवतेति गरुडध्वजसुन्दरीति
शाकम्भरीति शशिशेखरवल्लभेति।
सृष्टिस्थितिप्रलयकेलिषु संस्थितायै
तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥10

श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै
रत्यै नमोऽस्तु रमणीयगुणार्णवायै।
शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै
पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥11

नमोऽस्तु नालीकनिभाननायै
नमोऽस्तु दुग्धोदधिजन्मभूत्यै।
नमोऽस्तु सोमामृतसोदरायै
नमोऽस्तु नारायणवल्लभायै ॥12

सम्पत्कराणि सकलेन्द्रियनन्दनानि
साम्राज्यदानविभवानि सरोरुहाक्षि।
त्वद्वन्दनानि दुरिताहरणोद्यतानि
मामेव मातरनिशं कलयन्तु मान्ये ॥13

यत्कटाक्षसमुपासनाविधिः
सेवकस्य सकलार्थसम्पदः।
संतनोति वचनाङ्गमानसै –
स्त्वां मुरारिहृदयेश्वरीं भजे ॥14

सरसिजनिलये सरोजहस्ते
धवलतमांशुकगन्धमाल्यशोभे।
भगवति हरिवल्लभे मनोज्ञे
त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥15

दिग्घस्तिभिः कनककुम्भमुखावसृष्ट –
स्वर्वाहिनीविमलचारुजलप्लुताङ्गीम्।
प्रातर्नमामि जगतां जननीमशेष –
लोकाधिनाथगृहिणीममृताब्धिपुत्रीम् ॥16

कमले कमलाक्षवल्लभे
त्वं करुणापूरतरङ्गितैरपाङ्‌गैः।
अवलोकय मामकिञ्चनानां
प्रथमं पात्रमकृत्रिमं दयायाः ॥17

स्तुवन्ति ये स्तुतिभिरमूभिरन्वहं
त्रयीमयीं त्रिभुवनमातरं रमाम्।
गुणाधिका गुरुतरभाग्यभागिनो
भवन्ति ते भुवि बुधभाविताशयाः ॥18

नीचे दिए गए बटन पर क्लिक करके आप कनकधारा स्तोत्र / Kanakadhara Stotram PDF in Hindi डाउनलोड कर सकते हैं। पोस्ट से संबंधित विचार व्यक्त करने के लिए निचे कमेंट करें।

Download PDF


Leave a Reply

Your email address will not be published. Required fields are marked *